Śrīkoṣa

Āgama Prāmāṇya

By Yāmunācāryā

Composed in ~950 CE

2 chapters37 verses

Filter Content

Display Mode

Pūrvapakṣa

ध्यानश्लोकादि
View Verse
प्रामाण्यम्
View Verse
प्रत्यक्षादिभिर् आगमोक्तार्थासिद्धिः
View Verse
नानुमानम्
View Verse
न शब्दः
View Verse
बाह्य-परिग्रहः
View Verse
वेद-तिरस्कारः
View Verse
पृथक्-संस्कर-लिङ्गम्
View Verse
१४-विद्यास्थानेष्व् अनन्तर्भावः
View Verse
बादरायणोक्तिः
View Verse
क्षुद्र-विद्या-परता
View Verse
वेद-तुल्य-प्रमाणत्वं न
View Verse
ईश्वरे शब्द-प्रमाणं न
View Verse
नेश्वर-प्रणीतता
View Verse
तान्त्रिकतायाः बाह्यम्
View Verse
जीव-जन्मोक्तिः
View Verse
नापौरुषेयता
View Verse
पाशुपतादि-समता
View Verse
उपसंहारः
View Verse

Uttarapakṣa

निर्दोष-ज्ञान-जन्यतया प्रामाण्यानुमानम्
View Verse
पक्ष-सौष्ठवम्
View Verse
हेतु-सौष्ठवम्
View Verse
सिद्ध-वस्तुनि शब्द-प्रामाण्यम्
View Verse
सार्वज्ञ्यम्
View Verse
विष्णुः परमः
View Verse
पाञ्चरात्र-दानम्
View Verse
तन्त्रान्तराद् भेदः
View Verse
श्रुत्य्-अनुवादौचित्यम्
View Verse
न वेद-बाह्यम्
View Verse
ब्रह्म-सूत्रेऽनिराकारः
View Verse
ब्रह्म-सूत्रेऽङ्गीकारः
View Verse
वेद-तुल्य-प्रामाण्यम्
View Verse
अमोहकता
View Verse
विरोधाभासे तारतम्यम्
View Verse
शिष्ट-बाह्य-ग्रहणे
View Verse
भागवत-ब्राह्मण्य-प्रमाणम्
View Verse
समाप्तिः
View Verse