Śrīkoṣa
Chapter 4

Verse 4.20

चतुस्थानमर्चनं कुर्यात् द्वारपूजापुरस्सरम् ।
प्राशयेत्पञ्चगव्यं च विष्णुपादोदकं तथा ॥ २० ॥