Śrīkoṣa
Chapter 20

Verse 20.54

रक्षां सर्वेषु कुम्भेषु इन्द्रादीन् परिपूजयेत् ।
माषान्नेन बलिं कुर्यात् अष्टदिक्षु समन्ततः ॥ ५४ ॥