Śrīkoṣa
Chapter 20

Verse 20.58

पटे संयोजनञ्चैव शयनस्य च कल्पनम् ।
पटस्य दक्षिणे पार्श्वे कुम्भं संस्थापयेद्बुधः ॥ ५८ ॥