Śrīkoṣa
Chapter 20

Verse 20.59

वर्धनि परिकुम्भांश्च अष्टमङ्गलकानपि ।
पालिका परितस्स्थाप्य कुम्भे सम्पूजयेत् प्रभुम् ॥ ५९ ॥