Śrīkoṣa
Chapter 20

Verse 20.60

पटस्थं गरुडं विप्र पूजयेत्स्वीयविद्यया ।
होमकर्म ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ ६० ॥