Śrīkoṣa
Chapter 20

Verse 20.61

पायसादि निवेद्याथ बलिं दद्यात्समन्ततः ।
कुम्भस्थं गरुडं चैव पटमध्ये नियोजयेत् ॥ ६१ ॥