Śrīkoṣa
Chapter 4

Verse 4.21

पुण्याहं वाचयित्वा तु कौतुकं बन्धयेत्सुधीः ।
यन्त्रमण्डलगं वापि नारायणकसञ्ज्ञकम् ॥ २१ ॥