Śrīkoṣa
Chapter 20

Verse 20.63

भिन्नध्वजे तथा ब्रह्मन् ध्वजास्यारोहणं ? भवेत् ।
पटमध्ये तु गरुडं मार्गत्रयमथाचरेत् ॥ ६३ ॥