Śrīkoṣa
Chapter 20

Verse 20.64

शयनं कल्पयित्वैवं बलिबेरं निवेशयेत् ।
बलिबेरस्य पूर्वे तु कुम्भं संस्थापयेद्बुधः ॥ ६४ ॥