Śrīkoṣa
Chapter 20

Verse 20.67

शङ्खञ्च काहलञ्चैव झल्लिका मद्दलं तथा ।
पटहं चैव तिमिलं ह्रस्वमद्दलकं भवेत् ॥ ६७ ॥