Śrīkoṣa
Chapter 20

Verse 20.68

कांस्यतालगणञ्चैव परितश्च निवेशयेत् ।
कुम्भे सम्यग्विशेषेण देवान् सर्वान् समाह्वयेत् ॥ ६८ ॥