Śrīkoṣa
Chapter 20

Verse 20.69

इन्द्रमग्निं यमञ्चैव नैर्-ऋतं वरुणं तथा ।
वायुं सोमं तथेशानं इन्द्रादित्यमरुद्गणान् ॥ ६९ ॥