Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.74
Previous
Next
Original
एवं-कालाय लोकसमदण्डविधायकाय
नीलप्रभाय महिषाधिपवाहनाय
दण्डायुधाय तनयाय विकर्तनस्य
श्यामाय भीषणमृगाधिपवाहनाय
कोणाधिपाय लसदुग्रकृपाणकाय
तुभ्यं पिशाचकुलराक्षसयातुधान
सेनाबनप्रियकृते निर्-ऋते नमोऽस्तु ॥ ७५ ॥
Previous Verse
Next Verse