Śrīkoṣa
Chapter 20

Verse 20.75

श्यामलाय मकराधिरोहिणे
तुभ्यमुल्लसितपाशपाणये
जीवनाय वरुणाय कुर्महे
देहिनामपरदिक्पतये नमः ॥ ७६ ॥