Śrīkoṣa
Chapter 20

Verse 20.77

सुवर्णवर्णाय शिवप्रियाय
धनाधिनाथाय गदायुधाय
उदग्दिङ्गीशाय हराद्रिवासिने
नमोऽस्तु तस्मै हरवाहनाय ॥ ७८ ॥