Śrīkoṣa
Chapter 20

Verse 20.80

घोषयेत् सर्ववाद्यानि वाद्यकर्मविशारदैः ।
ग्रामे वा नगरे वापि पत्तने वा महामते ॥ ८१ ॥