Śrīkoṣa
Chapter 20

Verse 20.81

वीथीमुखमलङ्कुर्यात् रम्भापूगध्वजाङ्कुरैः ।
दीपैः पूर्णघटैश्चैव दर्भमाल्यैश्च तोरणैः ॥ ८२ ॥