Śrīkoṣa
Chapter 20

Verse 20.82

इन्द्रादीशानपर्यन्तं बलिं दद्याद्विचक्षणः ।
उत्सवं बलिबेरञ्च घटं वै देवसम्मुखम् ॥ ८३ ॥