Śrīkoṣa
Chapter 20

Verse 20.85

दर्भासनं ततः कृत्वा देवमुद्दिश्य साधकः ।
आवाहयेत्ततो देवमिन्द्रं कुमुदमेव च ॥ ८६ ॥