Śrīkoṣa
Chapter 20

Verse 20.86

अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ।
बलिं ताम्बूलकञ्चैव श्लोकपूर्वं तथा यजेत् ॥ ८७ ॥