Śrīkoṣa
Chapter 20

Verse 20.88

कान्तारं पूर्वदिग्भागे कौशिकं दक्षिणे तथा ।
पश्चिमे कामदं प्रोक्तं तर्करागं तथोत्तरे ॥ ८९ ॥