Śrīkoṣa
Chapter 20

Verse 20.89

आग्नेय्यान्तु कौलीस्यान्नैर्-ऋते नटभाषणम् ।
तक्केशी वायुदिग्भागे चालापाणी तु शाङ्करे ॥ ९० ॥