Śrīkoṣa
Chapter 20

Verse 20.92

मार्गमुत्तरतो विद्याद्भुजङ्गश्चैशके परम् ।
ब्राह्मे गणभुवं प्रोक्तं पीठपार्श्वे तु मङ्गलम् ॥ ९३ ॥