Śrīkoṣa
Chapter 20

Verse 20.94

गारुडं वारुणे भागे हास्यनृत्तं तु मारुते ।
मङ्गलं सोमदिग्भागे महानृत्तं तु शाङ्करे ॥ ९५ ॥