Śrīkoṣa
Chapter 20

Verse 20.95

ब्राह्मे तु सर्ववाद्यं स्यात् पीठदेशे यथारुचि ।
एवमेव प्रकारेण बलिं कुर्यात्समन्ततः ॥ ९६ ॥