Śrīkoṣa
Chapter 20

Verse 20.96

पीठस्य दक्षिणे स्थित्वा ध्वजारोहणमाचरेत् ।
ध्वजदण्डं प्रतिष्ठाप्य स्तम्भं चन्दनकं तथा ॥ ९७ ॥