Śrīkoṣa
Chapter 20

Verse 20.97

तेकवृक्षं च खदिरं पनसं पाटलं तु वा ।
क्रमुकं नालिकेरं च तालं वेणुं तथैव च ॥ ९८ ॥