Śrīkoṣa
Chapter 20

Verse 20.100

द्वात्रिंशदङ्गुलं मूलं मध्याग्रे बिलकं विना ।