Śrīkoṣa
Chapter 4

Verse 4.25

शास्त्रपीठं समभ्यर्च्य शयने सन्निवेशयेत् ।
स्थापयेद्वाससा पश्चात् बलिं दत्वा समन्ततः ॥ २५ ॥