Śrīkoṣa
Chapter 20

Verse 20.105

प्रागग्रमुदगग्रं च कारयेद्देव कर्मणि ।
प्रक्षाल्य शुद्धतोयेन पुण्याहं प्रोक्षणं चरेत् ॥ १०६ ॥