Śrīkoṣa
Chapter 20

Verse 20.106

गन्धपुष्पैस्समभ्यर्च्य यन्त्रेणैव समुद्धरेत् ।
बद्धध्वजपटं वापि केवलं वापि कारयेत् ॥ १०७ ॥