Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.108
Previous
Next
Original
हस्तोच्छ्रायं तथा कुर्यात् तदूर्ध्वे मेखलात्रयम् ।
तदूर्ध्वे पद्मकं कुर्यात् द्वादशाष्टदलैर्युतम् ॥ १०९ ॥
Previous Verse
Next Verse