Śrīkoṣa
Chapter 21

Verse 21.1

२१ महोत्सवविधिः
अथ एकविंशोऽध्यायः
श्रीभगवान्-
महोत्सवं प्रवक्ष्यामि विस्तरेण तवानघ ।
अङ्कुरावापनं पूर्वं पताकारोपणं तथा ॥ १ ॥