Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.1
Previous
Next
Original
२१ महोत्सवविधिः
अथ एकविंशोऽध्यायः
श्रीभगवान्-
महोत्सवं प्रवक्ष्यामि विस्तरेण तवानघ ।
अङ्कुरावापनं पूर्वं पताकारोपणं तथा ॥ १ ॥
Previous Verse
Next Verse