Śrīkoṣa
Chapter 21

Verse 21.3

चतुस्स्थानार्चनञ्चैव होमकर्माण्यनन्तरम् ।
तीर्थाङ्कुरार्पणञ्चैव ग्रामस्य च बलिं तथा ॥ ३ ॥