Śrīkoṣa
Chapter 21

Verse 21.5

ध्वजावरोहणकञ्चैव उद्वासनबलिं तथा ।
विषक्सेनार्चनञ्चैव कर्मक्रममिमं विदुः ॥ ५ ॥