Śrīkoṣa
Chapter 21

Verse 21.9

तन्मध्ये वेदिकां कुर्यात् विष्णुयन्त्रं प्रकल्पयेत् ।
मण्टपस्येशदिग्भागे कुम्भं संस्थापयेत्सुधीः ॥ ९ ॥