Śrīkoṣa
Chapter 21

Verse 21.10

पूर्ववदग्निपार्श्वे तु कुण्डं कुर्याद्विचक्षणः ।
मण्डलात्पश्चिमे बिम्बं स्थापयेत्तु यथाविधि ॥ १० ॥