Śrīkoṣa
Chapter 21

Verse 21.11

द्वारादियजनं कृत्वा चतुःस्थानार्चनं यजेत् ।
कौतुकं कारयेद्विद्वान् सौवर्णेनैव देशिकः ॥ ११ ॥