Śrīkoṣa
Chapter 21

Verse 21.13

आचार्यस्य विशेषेण ऋत्विजानां तथैव च ।
पृथक् तण्डुलपात्रेषु ताम्बूलसहितं न्यसेत् ॥ १३ ॥