Śrīkoṣa
Chapter 21

Verse 21.15

धान्यराशिं विनिक्षिप्य आधारोपरि विन्यसेत् ।
पुण्याहं वाचयेत् पश्चात् ब्राह्मणैस्सह देशिकः ॥ १५ ॥