Śrīkoṣa
Chapter 21

Verse 21.16

बिम्बं सम्पूजयेत् पश्चात् पूजयेत् प्रतिसरीयकम् ।
सूत्रमादाय हस्ताभ्यां धारयित्वा विचक्षणः ॥ १६ ॥