Śrīkoṣa
Chapter 21

Verse 21.17

बन्धयेद्दक्षिणे हस्ते देवदेवस्य शार्ङ्गिणः ।
श्रियोर्वामकरे कुर्यात् आचार्यस्य स्वहस्तके ॥ १७ ॥