Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 21
Verse 21.17
Previous
Next
Original
बन्धयेद्दक्षिणे हस्ते देवदेवस्य शार्ङ्गिणः ।
श्रियोर्वामकरे कुर्यात् आचार्यस्य स्वहस्तके ॥ १७ ॥
Previous Verse
Next Verse