Śrīkoṣa
Chapter 21

Verse 21.19

शयनं कल्पयित्वा च शयने सन्निवेशयेत् ।
उषःकालोत्सवं कुर्यात् सर्वैः परिकरैस्सह ॥ १९ ॥