Śrīkoṣa
Chapter 21

Verse 21.24

अलकारासने नीत्वा अलङ्कृत्य यथाविधि ।
यागमण्डपभूमौ तु पश्चिए सन्निवेशयेत् ॥ २४ ॥