Śrīkoṣa
Chapter 21

Verse 21.25

श्रीभूमिसहितं विप्र बलिबिम्बसमन्वितम् ।
यागदीक्षाविधिं वक्ष्ये समासादवधारय ॥ २५ ॥