Śrīkoṣa
Chapter 21

Verse 21.26

मण्डपं चाग्रतः कुर्यात् अग्रालाभे यथारुचि ।
मण्टपं समलङ्कृत्य वितानाद्यैरलङ्कृतम् ॥ २६ ॥