Śrīkoṣa
Chapter 21

Verse 21.27

ध्वजतोरणकुम्भाद्यैरम्भापूगसमन्वितः ।
भित्तिचित्रविचित्रंस्यान्मण्डलं कारयेद्बुधः ॥ २७ ॥