Śrīkoṣa
Chapter 21

Verse 21.29

पूर्वादीशानपर्यन्तं कुण्डकॢप्तिमथ शृणु ।
त्र्यश्रं वृत्तं षडश्रं वा वस्वश्रं विदिशःक्रमात् ॥ २९ ॥