Śrīkoṣa
Chapter 21

Verse 21.30

अष्टकुण्डविधौ विप्र चतुष्कुण्डविधिं शृणु ।
अश्रं चाप मथो वृत्तं पद्मं पूर्वादितःक्रमात् ॥ ३० ॥